वांछित मन्त्र चुनें
आर्चिक को चुनें

अ꣣भि꣡ त्वा꣢ पू꣣र्व꣡पी꣢तय꣣ इ꣢न्द्र꣣ स्तो꣡मे꣢भिरा꣣य꣡वः꣢ । स꣣मीचीना꣡स꣢ ऋ꣣भ꣢वः꣣ स꣡म꣢स्वरन्रु꣣द्रा꣡ गृ꣢णन्त पू꣣र्व्य꣢म् ॥१५७३॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

अभि त्वा पूर्वपीतय इन्द्र स्तोमेभिरायवः । समीचीनास ऋभवः समस्वरन्रुद्रा गृणन्त पूर्व्यम् ॥१५७३॥

मन्त्र उच्चारण
पद पाठ

अ꣡भि꣢ । त्वा꣣ । पूर्व꣡पी꣢तये । पू꣣र्व꣢ । पी꣣तये । इ꣡न्द्र꣢꣯ । स्तो꣡मे꣢꣯भिः । आ꣣य꣡वः꣢ । स꣣मीचीना꣡सः꣢ । स꣣म् । ईचीना꣡सः꣢ । ऋ꣣भ꣡वः꣢ । ऋ꣣ । भ꣡वः꣢꣯ । सम् । अ꣣स्वरन् । रुद्राः꣢ । गृ꣣णन्त । पूर्व्य꣢म् ॥१५७३॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1573 | (कौथोम) 7 » 3 » 1 » 1 | (रानायाणीय) 16 » 1 » 1 » 1


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

प्रथम ऋचा पूर्वार्चिक में २५६ क्रमाङ्क पर परमात्मा की स्तुति के विषय में व्याख्यात हो चुकी है। यहाँ गुरु-शिष्य के विषय को कहते हैं।

पदार्थान्वयभाषाः -

हे (इन्द्र) विद्या के ऐश्वर्य से युक्त आचार्य ! (पूर्वपीतये) श्रेष्ठ विद्यारस के पान के लिए (आयवः) विद्यार्थी जन (स्तोमेभिः) स्तोत्रों द्वारा (त्वा) आपसे (अभि) अभ्यर्थना कर रहे हैं। आपके ही निर्देशन में (ऋभवः) मेधावी छात्र (समीचीनासः) आपस में मिलकर (समस्वरन्) वेदमन्त्रों का उच्चारण करते हैं और (रुद्राः) प्राणवान् ब्रह्मचारीगण (पूर्व्यम्) पूर्व कवियों वा ऋषियों से रचे हुए स्तोत्र आदि काव्य का भी (गृणन्त) गान करते हैं ॥१॥

भावार्थभाषाः -

सुयोग्य ब्रह्मवेत्ता गुरुओं से सुयोग्य शिष्यों द्वारा पढ़ी हुई भौतिक विद्या और ब्रह्मविद्या फलदायक होती है ॥१॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

तत्र प्रथमा ऋक् पूर्वार्चिके २५६ क्रमाङ्के परमात्मस्तुतिविषये व्याख्याता। अत्र गुरुशिष्यविषयमाह।

पदार्थान्वयभाषाः -

हे (इन्द्र) विद्यैश्वर्यवन् आचार्य ! (पूर्वपीतये) पूर्वस्य श्रेष्ठस्य विद्यारसस्य पीतिः पानं तस्मै (आयवः) विद्यार्थिनः (स्तोमेभिः) स्तोत्रैः (त्वा) त्वाम् (अभि) अभ्यर्थयन्ति। तवैव निर्देशने (ऋभवः) मेधाविनश्छात्राः (समीचीनासः) परस्परं संगताः सन्तः (समस्वरन्) सस्वरं वेदमन्त्रानुच्चारयन्ति। (रुद्राः) प्राणवन्तो ब्रह्मचारिणः (पूर्व्यम्) पूर्वैः कविभिः ऋषिभिर्वा कृतं स्तोत्रादिकाव्यमपि। [पूर्वैः कृतं पूर्व्यम्। ‘पूर्वैः कृतमिनयौ च’ अ० ४।४।११३ इति यः प्रत्ययः।] (गृणन्त) गायन्ति ॥१॥

भावार्थभाषाः -

सुयोग्येभ्यो ब्रह्मविद्भ्यो गुरुभ्यः सुयोग्यैः शिष्यैरधीता भौतिकविद्या ब्रह्मविद्या च फलदायिनी जायते ॥१॥